Declension table of bṛhat

Deva

MasculineSingularDualPlural
Nominativebṛhan bṛhantau bṛhantaḥ
Vocativebṛhan bṛhantau bṛhantaḥ
Accusativebṛhantam bṛhantau bṛhataḥ
Instrumentalbṛhatā bṛhadbhyām bṛhadbhiḥ
Dativebṛhate bṛhadbhyām bṛhadbhyaḥ
Ablativebṛhataḥ bṛhadbhyām bṛhadbhyaḥ
Genitivebṛhataḥ bṛhatoḥ bṛhatām
Locativebṛhati bṛhatoḥ bṛhatsu

Compound bṛhat -

Adverb -bṛhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria