Declension table of bṛhaspatisūtra

Deva

NeuterSingularDualPlural
Nominativebṛhaspatisūtram bṛhaspatisūtre bṛhaspatisūtrāṇi
Vocativebṛhaspatisūtra bṛhaspatisūtre bṛhaspatisūtrāṇi
Accusativebṛhaspatisūtram bṛhaspatisūtre bṛhaspatisūtrāṇi
Instrumentalbṛhaspatisūtreṇa bṛhaspatisūtrābhyām bṛhaspatisūtraiḥ
Dativebṛhaspatisūtrāya bṛhaspatisūtrābhyām bṛhaspatisūtrebhyaḥ
Ablativebṛhaspatisūtrāt bṛhaspatisūtrābhyām bṛhaspatisūtrebhyaḥ
Genitivebṛhaspatisūtrasya bṛhaspatisūtrayoḥ bṛhaspatisūtrāṇām
Locativebṛhaspatisūtre bṛhaspatisūtrayoḥ bṛhaspatisūtreṣu

Compound bṛhaspatisūtra -

Adverb -bṛhaspatisūtram -bṛhaspatisūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria