Declension table of bṛhaspatismṛti

Deva

FeminineSingularDualPlural
Nominativebṛhaspatismṛtiḥ bṛhaspatismṛtī bṛhaspatismṛtayaḥ
Vocativebṛhaspatismṛte bṛhaspatismṛtī bṛhaspatismṛtayaḥ
Accusativebṛhaspatismṛtim bṛhaspatismṛtī bṛhaspatismṛtīḥ
Instrumentalbṛhaspatismṛtyā bṛhaspatismṛtibhyām bṛhaspatismṛtibhiḥ
Dativebṛhaspatismṛtyai bṛhaspatismṛtaye bṛhaspatismṛtibhyām bṛhaspatismṛtibhyaḥ
Ablativebṛhaspatismṛtyāḥ bṛhaspatismṛteḥ bṛhaspatismṛtibhyām bṛhaspatismṛtibhyaḥ
Genitivebṛhaspatismṛtyāḥ bṛhaspatismṛteḥ bṛhaspatismṛtyoḥ bṛhaspatismṛtīnām
Locativebṛhaspatismṛtyām bṛhaspatismṛtau bṛhaspatismṛtyoḥ bṛhaspatismṛtiṣu

Compound bṛhaspatismṛti -

Adverb -bṛhaspatismṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria