सुबन्तावली ?बृहस्पतिमिश्र

Roma

पुमान्एकद्विबहु
प्रथमाबृहस्पतिमिश्रः बृहस्पतिमिश्रौ बृहस्पतिमिश्राः
सम्बोधनम्बृहस्पतिमिश्र बृहस्पतिमिश्रौ बृहस्पतिमिश्राः
द्वितीयाबृहस्पतिमिश्रम् बृहस्पतिमिश्रौ बृहस्पतिमिश्रान्
तृतीयाबृहस्पतिमिश्रेण बृहस्पतिमिश्राभ्याम् बृहस्पतिमिश्रैः बृहस्पतिमिश्रेभिः
चतुर्थीबृहस्पतिमिश्राय बृहस्पतिमिश्राभ्याम् बृहस्पतिमिश्रेभ्यः
पञ्चमीबृहस्पतिमिश्रात् बृहस्पतिमिश्राभ्याम् बृहस्पतिमिश्रेभ्यः
षष्ठीबृहस्पतिमिश्रस्य बृहस्पतिमिश्रयोः बृहस्पतिमिश्राणाम्
सप्तमीबृहस्पतिमिश्रे बृहस्पतिमिश्रयोः बृहस्पतिमिश्रेषु

समास बृहस्पतिमिश्र

अव्यय ॰बृहस्पतिमिश्रम् ॰बृहस्पतिमिश्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria