Declension table of bṛhannalā

Deva

FeminineSingularDualPlural
Nominativebṛhannalā bṛhannale bṛhannalāḥ
Vocativebṛhannale bṛhannale bṛhannalāḥ
Accusativebṛhannalām bṛhannale bṛhannalāḥ
Instrumentalbṛhannalayā bṛhannalābhyām bṛhannalābhiḥ
Dativebṛhannalāyai bṛhannalābhyām bṛhannalābhyaḥ
Ablativebṛhannalāyāḥ bṛhannalābhyām bṛhannalābhyaḥ
Genitivebṛhannalāyāḥ bṛhannalayoḥ bṛhannalānām
Locativebṛhannalāyām bṛhannalayoḥ bṛhannalāsu

Adverb -bṛhannalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria