Declension table of bṛhannaḍā

Deva

FeminineSingularDualPlural
Nominativebṛhannaḍā bṛhannaḍe bṛhannaḍāḥ
Vocativebṛhannaḍe bṛhannaḍe bṛhannaḍāḥ
Accusativebṛhannaḍām bṛhannaḍe bṛhannaḍāḥ
Instrumentalbṛhannaḍayā bṛhannaḍābhyām bṛhannaḍābhiḥ
Dativebṛhannaḍāyai bṛhannaḍābhyām bṛhannaḍābhyaḥ
Ablativebṛhannaḍāyāḥ bṛhannaḍābhyām bṛhannaḍābhyaḥ
Genitivebṛhannaḍāyāḥ bṛhannaḍayoḥ bṛhannaḍānām
Locativebṛhannaḍāyām bṛhannaḍayoḥ bṛhannaḍāsu

Adverb -bṛhannaḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria