Declension table of bṛhannaḍa

Deva

NeuterSingularDualPlural
Nominativebṛhannaḍam bṛhannaḍe bṛhannaḍāni
Vocativebṛhannaḍa bṛhannaḍe bṛhannaḍāni
Accusativebṛhannaḍam bṛhannaḍe bṛhannaḍāni
Instrumentalbṛhannaḍena bṛhannaḍābhyām bṛhannaḍaiḥ
Dativebṛhannaḍāya bṛhannaḍābhyām bṛhannaḍebhyaḥ
Ablativebṛhannaḍāt bṛhannaḍābhyām bṛhannaḍebhyaḥ
Genitivebṛhannaḍasya bṛhannaḍayoḥ bṛhannaḍānām
Locativebṛhannaḍe bṛhannaḍayoḥ bṛhannaḍeṣu

Compound bṛhannaḍa -

Adverb -bṛhannaḍam -bṛhannaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria