Declension table of bṛhannaḍa

Deva

MasculineSingularDualPlural
Nominativebṛhannaḍaḥ bṛhannaḍau bṛhannaḍāḥ
Vocativebṛhannaḍa bṛhannaḍau bṛhannaḍāḥ
Accusativebṛhannaḍam bṛhannaḍau bṛhannaḍān
Instrumentalbṛhannaḍena bṛhannaḍābhyām bṛhannaḍaiḥ bṛhannaḍebhiḥ
Dativebṛhannaḍāya bṛhannaḍābhyām bṛhannaḍebhyaḥ
Ablativebṛhannaḍāt bṛhannaḍābhyām bṛhannaḍebhyaḥ
Genitivebṛhannaḍasya bṛhannaḍayoḥ bṛhannaḍānām
Locativebṛhannaḍe bṛhannaḍayoḥ bṛhannaḍeṣu

Compound bṛhannaḍa -

Adverb -bṛhannaḍam -bṛhannaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria