Declension table of bṛhanmaṭha

Deva

NeuterSingularDualPlural
Nominativebṛhanmaṭham bṛhanmaṭhe bṛhanmaṭhāni
Vocativebṛhanmaṭha bṛhanmaṭhe bṛhanmaṭhāni
Accusativebṛhanmaṭham bṛhanmaṭhe bṛhanmaṭhāni
Instrumentalbṛhanmaṭhena bṛhanmaṭhābhyām bṛhanmaṭhaiḥ
Dativebṛhanmaṭhāya bṛhanmaṭhābhyām bṛhanmaṭhebhyaḥ
Ablativebṛhanmaṭhāt bṛhanmaṭhābhyām bṛhanmaṭhebhyaḥ
Genitivebṛhanmaṭhasya bṛhanmaṭhayoḥ bṛhanmaṭhānām
Locativebṛhanmaṭhe bṛhanmaṭhayoḥ bṛhanmaṭheṣu

Compound bṛhanmaṭha -

Adverb -bṛhanmaṭham -bṛhanmaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria