Declension table of bṛhanmaṭha

Deva

MasculineSingularDualPlural
Nominativebṛhanmaṭhaḥ bṛhanmaṭhau bṛhanmaṭhāḥ
Vocativebṛhanmaṭha bṛhanmaṭhau bṛhanmaṭhāḥ
Accusativebṛhanmaṭham bṛhanmaṭhau bṛhanmaṭhān
Instrumentalbṛhanmaṭhena bṛhanmaṭhābhyām bṛhanmaṭhaiḥ bṛhanmaṭhebhiḥ
Dativebṛhanmaṭhāya bṛhanmaṭhābhyām bṛhanmaṭhebhyaḥ
Ablativebṛhanmaṭhāt bṛhanmaṭhābhyām bṛhanmaṭhebhyaḥ
Genitivebṛhanmaṭhasya bṛhanmaṭhayoḥ bṛhanmaṭhānām
Locativebṛhanmaṭhe bṛhanmaṭhayoḥ bṛhanmaṭheṣu

Compound bṛhanmaṭha -

Adverb -bṛhanmaṭham -bṛhanmaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria