सुबन्तावली ?बृहज्जीवन्तिका

Roma

स्त्रीएकद्विबहु
प्रथमाबृहज्जीवन्तिका बृहज्जीवन्तिके बृहज्जीवन्तिकाः
सम्बोधनम्बृहज्जीवन्तिके बृहज्जीवन्तिके बृहज्जीवन्तिकाः
द्वितीयाबृहज्जीवन्तिकाम् बृहज्जीवन्तिके बृहज्जीवन्तिकाः
तृतीयाबृहज्जीवन्तिकया बृहज्जीवन्तिकाभ्याम् बृहज्जीवन्तिकाभिः
चतुर्थीबृहज्जीवन्तिकायै बृहज्जीवन्तिकाभ्याम् बृहज्जीवन्तिकाभ्यः
पञ्चमीबृहज्जीवन्तिकायाः बृहज्जीवन्तिकाभ्याम् बृहज्जीवन्तिकाभ्यः
षष्ठीबृहज्जीवन्तिकायाः बृहज्जीवन्तिकयोः बृहज्जीवन्तिकानाम्
सप्तमीबृहज्जीवन्तिकायाम् बृहज्जीवन्तिकयोः बृहज्जीवन्तिकासु

अव्यय ॰बृहज्जीवन्तिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria