सुबन्तावली ?बृहज्जघन

Roma

पुमान्एकद्विबहु
प्रथमाबृहज्जघनः बृहज्जघनौ बृहज्जघनाः
सम्बोधनम्बृहज्जघन बृहज्जघनौ बृहज्जघनाः
द्वितीयाबृहज्जघनम् बृहज्जघनौ बृहज्जघनान्
तृतीयाबृहज्जघनेन बृहज्जघनाभ्याम् बृहज्जघनैः बृहज्जघनेभिः
चतुर्थीबृहज्जघनाय बृहज्जघनाभ्याम् बृहज्जघनेभ्यः
पञ्चमीबृहज्जघनात् बृहज्जघनाभ्याम् बृहज्जघनेभ्यः
षष्ठीबृहज्जघनस्य बृहज्जघनयोः बृहज्जघनानाम्
सप्तमीबृहज्जघने बृहज्जघनयोः बृहज्जघनेषु

समास बृहज्जघन

अव्यय ॰बृहज्जघनम् ॰बृहज्जघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria