सुबन्तावली ?बृहद्वासिष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाबृहद्वासिष्ठः बृहद्वासिष्ठौ बृहद्वासिष्ठाः
सम्बोधनम्बृहद्वासिष्ठ बृहद्वासिष्ठौ बृहद्वासिष्ठाः
द्वितीयाबृहद्वासिष्ठम् बृहद्वासिष्ठौ बृहद्वासिष्ठान्
तृतीयाबृहद्वासिष्ठेन बृहद्वासिष्ठाभ्याम् बृहद्वासिष्ठैः बृहद्वासिष्ठेभिः
चतुर्थीबृहद्वासिष्ठाय बृहद्वासिष्ठाभ्याम् बृहद्वासिष्ठेभ्यः
पञ्चमीबृहद्वासिष्ठात् बृहद्वासिष्ठाभ्याम् बृहद्वासिष्ठेभ्यः
षष्ठीबृहद्वासिष्ठस्य बृहद्वासिष्ठयोः बृहद्वासिष्ठानाम्
सप्तमीबृहद्वासिष्ठे बृहद्वासिष्ठयोः बृहद्वासिष्ठेषु

समास बृहद्वासिष्ठ

अव्यय ॰बृहद्वासिष्ठम् ॰बृहद्वासिष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria