Declension table of bṛhadīśvara

Deva

MasculineSingularDualPlural
Nominativebṛhadīśvaraḥ bṛhadīśvarau bṛhadīśvarāḥ
Vocativebṛhadīśvara bṛhadīśvarau bṛhadīśvarāḥ
Accusativebṛhadīśvaram bṛhadīśvarau bṛhadīśvarān
Instrumentalbṛhadīśvareṇa bṛhadīśvarābhyām bṛhadīśvaraiḥ bṛhadīśvarebhiḥ
Dativebṛhadīśvarāya bṛhadīśvarābhyām bṛhadīśvarebhyaḥ
Ablativebṛhadīśvarāt bṛhadīśvarābhyām bṛhadīśvarebhyaḥ
Genitivebṛhadīśvarasya bṛhadīśvarayoḥ bṛhadīśvarāṇām
Locativebṛhadīśvare bṛhadīśvarayoḥ bṛhadīśvareṣu

Compound bṛhadīśvara -

Adverb -bṛhadīśvaram -bṛhadīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria