Declension table of bṛhadgarbha

Deva

MasculineSingularDualPlural
Nominativebṛhadgarbhaḥ bṛhadgarbhau bṛhadgarbhāḥ
Vocativebṛhadgarbha bṛhadgarbhau bṛhadgarbhāḥ
Accusativebṛhadgarbham bṛhadgarbhau bṛhadgarbhān
Instrumentalbṛhadgarbheṇa bṛhadgarbhābhyām bṛhadgarbhaiḥ bṛhadgarbhebhiḥ
Dativebṛhadgarbhāya bṛhadgarbhābhyām bṛhadgarbhebhyaḥ
Ablativebṛhadgarbhāt bṛhadgarbhābhyām bṛhadgarbhebhyaḥ
Genitivebṛhadgarbhasya bṛhadgarbhayoḥ bṛhadgarbhāṇām
Locativebṛhadgarbhe bṛhadgarbhayoḥ bṛhadgarbheṣu

Compound bṛhadgarbha -

Adverb -bṛhadgarbham -bṛhadgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria