Declension table of bṛhaddharma

Deva

NeuterSingularDualPlural
Nominativebṛhaddharmam bṛhaddharme bṛhaddharmāṇi
Vocativebṛhaddharma bṛhaddharme bṛhaddharmāṇi
Accusativebṛhaddharmam bṛhaddharme bṛhaddharmāṇi
Instrumentalbṛhaddharmeṇa bṛhaddharmābhyām bṛhaddharmaiḥ
Dativebṛhaddharmāya bṛhaddharmābhyām bṛhaddharmebhyaḥ
Ablativebṛhaddharmāt bṛhaddharmābhyām bṛhaddharmebhyaḥ
Genitivebṛhaddharmasya bṛhaddharmayoḥ bṛhaddharmāṇām
Locativebṛhaddharme bṛhaddharmayoḥ bṛhaddharmeṣu

Compound bṛhaddharma -

Adverb -bṛhaddharmam -bṛhaddharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria