सुबन्तावली बृहदश्व

Roma

पुमान्एकद्विबहु
प्रथमाबृहदश्वः बृहदश्वौ बृहदश्वाः
सम्बोधनम्बृहदश्व बृहदश्वौ बृहदश्वाः
द्वितीयाबृहदश्वम् बृहदश्वौ बृहदश्वान्
तृतीयाबृहदश्वेन बृहदश्वाभ्याम् बृहदश्वैः बृहदश्वेभिः
चतुर्थीबृहदश्वाय बृहदश्वाभ्याम् बृहदश्वेभ्यः
पञ्चमीबृहदश्वात् बृहदश्वाभ्याम् बृहदश्वेभ्यः
षष्ठीबृहदश्वस्य बृहदश्वयोः बृहदश्वानाम्
सप्तमीबृहदश्वे बृहदश्वयोः बृहदश्वेषु

समास बृहदश्व

अव्यय ॰बृहदश्वम् ॰बृहदश्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria