Declension table of bṛhadāraṇyakopaniṣad

Deva

FeminineSingularDualPlural
Nominativebṛhadāraṇyakopaniṣat bṛhadāraṇyakopaniṣadau bṛhadāraṇyakopaniṣadaḥ
Vocativebṛhadāraṇyakopaniṣat bṛhadāraṇyakopaniṣadau bṛhadāraṇyakopaniṣadaḥ
Accusativebṛhadāraṇyakopaniṣadam bṛhadāraṇyakopaniṣadau bṛhadāraṇyakopaniṣadaḥ
Instrumentalbṛhadāraṇyakopaniṣadā bṛhadāraṇyakopaniṣadbhyām bṛhadāraṇyakopaniṣadbhiḥ
Dativebṛhadāraṇyakopaniṣade bṛhadāraṇyakopaniṣadbhyām bṛhadāraṇyakopaniṣadbhyaḥ
Ablativebṛhadāraṇyakopaniṣadaḥ bṛhadāraṇyakopaniṣadbhyām bṛhadāraṇyakopaniṣadbhyaḥ
Genitivebṛhadāraṇyakopaniṣadaḥ bṛhadāraṇyakopaniṣadoḥ bṛhadāraṇyakopaniṣadām
Locativebṛhadāraṇyakopaniṣadi bṛhadāraṇyakopaniṣadoḥ bṛhadāraṇyakopaniṣatsu

Compound bṛhadāraṇyakopaniṣat -

Adverb -bṛhadāraṇyakopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria