Declension table of bṛhacchabdaratna

Deva

NeuterSingularDualPlural
Nominativebṛhacchabdaratnam bṛhacchabdaratne bṛhacchabdaratnāni
Vocativebṛhacchabdaratna bṛhacchabdaratne bṛhacchabdaratnāni
Accusativebṛhacchabdaratnam bṛhacchabdaratne bṛhacchabdaratnāni
Instrumentalbṛhacchabdaratnena bṛhacchabdaratnābhyām bṛhacchabdaratnaiḥ
Dativebṛhacchabdaratnāya bṛhacchabdaratnābhyām bṛhacchabdaratnebhyaḥ
Ablativebṛhacchabdaratnāt bṛhacchabdaratnābhyām bṛhacchabdaratnebhyaḥ
Genitivebṛhacchabdaratnasya bṛhacchabdaratnayoḥ bṛhacchabdaratnānām
Locativebṛhacchabdaratne bṛhacchabdaratnayoḥ bṛhacchabdaratneṣu

Compound bṛhacchabdaratna -

Adverb -bṛhacchabdaratnam -bṛhacchabdaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria