Declension table of bṛhaṭṭīkā

Deva

FeminineSingularDualPlural
Nominativebṛhaṭṭīkā bṛhaṭṭīke bṛhaṭṭīkāḥ
Vocativebṛhaṭṭīke bṛhaṭṭīke bṛhaṭṭīkāḥ
Accusativebṛhaṭṭīkām bṛhaṭṭīke bṛhaṭṭīkāḥ
Instrumentalbṛhaṭṭīkayā bṛhaṭṭīkābhyām bṛhaṭṭīkābhiḥ
Dativebṛhaṭṭīkāyai bṛhaṭṭīkābhyām bṛhaṭṭīkābhyaḥ
Ablativebṛhaṭṭīkāyāḥ bṛhaṭṭīkābhyām bṛhaṭṭīkābhyaḥ
Genitivebṛhaṭṭīkāyāḥ bṛhaṭṭīkayoḥ bṛhaṭṭīkānām
Locativebṛhaṭṭīkāyām bṛhaṭṭīkayoḥ bṛhaṭṭīkāsu

Adverb -bṛhaṭṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria