Declension table of ?bṛṃhyamāṇā

Deva

FeminineSingularDualPlural
Nominativebṛṃhyamāṇā bṛṃhyamāṇe bṛṃhyamāṇāḥ
Vocativebṛṃhyamāṇe bṛṃhyamāṇe bṛṃhyamāṇāḥ
Accusativebṛṃhyamāṇām bṛṃhyamāṇe bṛṃhyamāṇāḥ
Instrumentalbṛṃhyamāṇayā bṛṃhyamāṇābhyām bṛṃhyamāṇābhiḥ
Dativebṛṃhyamāṇāyai bṛṃhyamāṇābhyām bṛṃhyamāṇābhyaḥ
Ablativebṛṃhyamāṇāyāḥ bṛṃhyamāṇābhyām bṛṃhyamāṇābhyaḥ
Genitivebṛṃhyamāṇāyāḥ bṛṃhyamāṇayoḥ bṛṃhyamāṇānām
Locativebṛṃhyamāṇāyām bṛṃhyamāṇayoḥ bṛṃhyamāṇāsu

Adverb -bṛṃhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria