Declension table of ?bṛṃhitavatī

Deva

FeminineSingularDualPlural
Nominativebṛṃhitavatī bṛṃhitavatyau bṛṃhitavatyaḥ
Vocativebṛṃhitavati bṛṃhitavatyau bṛṃhitavatyaḥ
Accusativebṛṃhitavatīm bṛṃhitavatyau bṛṃhitavatīḥ
Instrumentalbṛṃhitavatyā bṛṃhitavatībhyām bṛṃhitavatībhiḥ
Dativebṛṃhitavatyai bṛṃhitavatībhyām bṛṃhitavatībhyaḥ
Ablativebṛṃhitavatyāḥ bṛṃhitavatībhyām bṛṃhitavatībhyaḥ
Genitivebṛṃhitavatyāḥ bṛṃhitavatyoḥ bṛṃhitavatīnām
Locativebṛṃhitavatyām bṛṃhitavatyoḥ bṛṃhitavatīṣu

Compound bṛṃhitavati - bṛṃhitavatī -

Adverb -bṛṃhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria