Declension table of bṛṃhita

Deva

MasculineSingularDualPlural
Nominativebṛṃhitaḥ bṛṃhitau bṛṃhitāḥ
Vocativebṛṃhita bṛṃhitau bṛṃhitāḥ
Accusativebṛṃhitam bṛṃhitau bṛṃhitān
Instrumentalbṛṃhitena bṛṃhitābhyām bṛṃhitaiḥ bṛṃhitebhiḥ
Dativebṛṃhitāya bṛṃhitābhyām bṛṃhitebhyaḥ
Ablativebṛṃhitāt bṛṃhitābhyām bṛṃhitebhyaḥ
Genitivebṛṃhitasya bṛṃhitayoḥ bṛṃhitānām
Locativebṛṃhite bṛṃhitayoḥ bṛṃhiteṣu

Compound bṛṃhita -

Adverb -bṛṃhitam -bṛṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria