सुबन्तावली ?बृंहिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाबृंहिष्यमाणः बृंहिष्यमाणौ बृंहिष्यमाणाः
सम्बोधनम्बृंहिष्यमाण बृंहिष्यमाणौ बृंहिष्यमाणाः
द्वितीयाबृंहिष्यमाणम् बृंहिष्यमाणौ बृंहिष्यमाणान्
तृतीयाबृंहिष्यमाणेन बृंहिष्यमाणाभ्याम् बृंहिष्यमाणैः बृंहिष्यमाणेभिः
चतुर्थीबृंहिष्यमाणाय बृंहिष्यमाणाभ्याम् बृंहिष्यमाणेभ्यः
पञ्चमीबृंहिष्यमाणात् बृंहिष्यमाणाभ्याम् बृंहिष्यमाणेभ्यः
षष्ठीबृंहिष्यमाणस्य बृंहिष्यमाणयोः बृंहिष्यमाणानाम्
सप्तमीबृंहिष्यमाणे बृंहिष्यमाणयोः बृंहिष्यमाणेषु

समास बृंहिष्यमाण

अव्यय ॰बृंहिष्यमाणम् ॰बृंहिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria