Declension table of ?bṛṃhayiṣyat

Deva

NeuterSingularDualPlural
Nominativebṛṃhayiṣyat bṛṃhayiṣyantī bṛṃhayiṣyatī bṛṃhayiṣyanti
Vocativebṛṃhayiṣyat bṛṃhayiṣyantī bṛṃhayiṣyatī bṛṃhayiṣyanti
Accusativebṛṃhayiṣyat bṛṃhayiṣyantī bṛṃhayiṣyatī bṛṃhayiṣyanti
Instrumentalbṛṃhayiṣyatā bṛṃhayiṣyadbhyām bṛṃhayiṣyadbhiḥ
Dativebṛṃhayiṣyate bṛṃhayiṣyadbhyām bṛṃhayiṣyadbhyaḥ
Ablativebṛṃhayiṣyataḥ bṛṃhayiṣyadbhyām bṛṃhayiṣyadbhyaḥ
Genitivebṛṃhayiṣyataḥ bṛṃhayiṣyatoḥ bṛṃhayiṣyatām
Locativebṛṃhayiṣyati bṛṃhayiṣyatoḥ bṛṃhayiṣyatsu

Adverb -bṛṃhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria