सुबन्तावली ?बृंहयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाबृंहयिष्यन्ती बृंहयिष्यन्त्यौ बृंहयिष्यन्त्यः
सम्बोधनम्बृंहयिष्यन्ति बृंहयिष्यन्त्यौ बृंहयिष्यन्त्यः
द्वितीयाबृंहयिष्यन्तीम् बृंहयिष्यन्त्यौ बृंहयिष्यन्तीः
तृतीयाबृंहयिष्यन्त्या बृंहयिष्यन्तीभ्याम् बृंहयिष्यन्तीभिः
चतुर्थीबृंहयिष्यन्त्यै बृंहयिष्यन्तीभ्याम् बृंहयिष्यन्तीभ्यः
पञ्चमीबृंहयिष्यन्त्याः बृंहयिष्यन्तीभ्याम् बृंहयिष्यन्तीभ्यः
षष्ठीबृंहयिष्यन्त्याः बृंहयिष्यन्त्योः बृंहयिष्यन्तीनाम्
सप्तमीबृंहयिष्यन्त्याम् बृंहयिष्यन्त्योः बृंहयिष्यन्तीषु

समास बृंहयिष्यन्ति बृंहयिष्यन्ती

अव्यय ॰बृंहयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria