Declension table of ?bṛṃhayantī

Deva

FeminineSingularDualPlural
Nominativebṛṃhayantī bṛṃhayantyau bṛṃhayantyaḥ
Vocativebṛṃhayanti bṛṃhayantyau bṛṃhayantyaḥ
Accusativebṛṃhayantīm bṛṃhayantyau bṛṃhayantīḥ
Instrumentalbṛṃhayantyā bṛṃhayantībhyām bṛṃhayantībhiḥ
Dativebṛṃhayantyai bṛṃhayantībhyām bṛṃhayantībhyaḥ
Ablativebṛṃhayantyāḥ bṛṃhayantībhyām bṛṃhayantībhyaḥ
Genitivebṛṃhayantyāḥ bṛṃhayantyoḥ bṛṃhayantīnām
Locativebṛṃhayantyām bṛṃhayantyoḥ bṛṃhayantīṣu

Compound bṛṃhayanti - bṛṃhayantī -

Adverb -bṛṃhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria