Declension table of ?bṛṃhayamāṇa

Deva

NeuterSingularDualPlural
Nominativebṛṃhayamāṇam bṛṃhayamāṇe bṛṃhayamāṇāni
Vocativebṛṃhayamāṇa bṛṃhayamāṇe bṛṃhayamāṇāni
Accusativebṛṃhayamāṇam bṛṃhayamāṇe bṛṃhayamāṇāni
Instrumentalbṛṃhayamāṇena bṛṃhayamāṇābhyām bṛṃhayamāṇaiḥ
Dativebṛṃhayamāṇāya bṛṃhayamāṇābhyām bṛṃhayamāṇebhyaḥ
Ablativebṛṃhayamāṇāt bṛṃhayamāṇābhyām bṛṃhayamāṇebhyaḥ
Genitivebṛṃhayamāṇasya bṛṃhayamāṇayoḥ bṛṃhayamāṇānām
Locativebṛṃhayamāṇe bṛṃhayamāṇayoḥ bṛṃhayamāṇeṣu

Compound bṛṃhayamāṇa -

Adverb -bṛṃhayamāṇam -bṛṃhayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria