Declension table of ?bṛṃhayamāṇa

Deva

MasculineSingularDualPlural
Nominativebṛṃhayamāṇaḥ bṛṃhayamāṇau bṛṃhayamāṇāḥ
Vocativebṛṃhayamāṇa bṛṃhayamāṇau bṛṃhayamāṇāḥ
Accusativebṛṃhayamāṇam bṛṃhayamāṇau bṛṃhayamāṇān
Instrumentalbṛṃhayamāṇena bṛṃhayamāṇābhyām bṛṃhayamāṇaiḥ bṛṃhayamāṇebhiḥ
Dativebṛṃhayamāṇāya bṛṃhayamāṇābhyām bṛṃhayamāṇebhyaḥ
Ablativebṛṃhayamāṇāt bṛṃhayamāṇābhyām bṛṃhayamāṇebhyaḥ
Genitivebṛṃhayamāṇasya bṛṃhayamāṇayoḥ bṛṃhayamāṇānām
Locativebṛṃhayamāṇe bṛṃhayamāṇayoḥ bṛṃhayamāṇeṣu

Compound bṛṃhayamāṇa -

Adverb -bṛṃhayamāṇam -bṛṃhayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria