Declension table of ?bṛṃhaṇīyā

Deva

FeminineSingularDualPlural
Nominativebṛṃhaṇīyā bṛṃhaṇīye bṛṃhaṇīyāḥ
Vocativebṛṃhaṇīye bṛṃhaṇīye bṛṃhaṇīyāḥ
Accusativebṛṃhaṇīyām bṛṃhaṇīye bṛṃhaṇīyāḥ
Instrumentalbṛṃhaṇīyayā bṛṃhaṇīyābhyām bṛṃhaṇīyābhiḥ
Dativebṛṃhaṇīyāyai bṛṃhaṇīyābhyām bṛṃhaṇīyābhyaḥ
Ablativebṛṃhaṇīyāyāḥ bṛṃhaṇīyābhyām bṛṃhaṇīyābhyaḥ
Genitivebṛṃhaṇīyāyāḥ bṛṃhaṇīyayoḥ bṛṃhaṇīyānām
Locativebṛṃhaṇīyāyām bṛṃhaṇīyayoḥ bṛṃhaṇīyāsu

Adverb -bṛṃhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria