Declension table of ?bṛṃhaṇīya

Deva

MasculineSingularDualPlural
Nominativebṛṃhaṇīyaḥ bṛṃhaṇīyau bṛṃhaṇīyāḥ
Vocativebṛṃhaṇīya bṛṃhaṇīyau bṛṃhaṇīyāḥ
Accusativebṛṃhaṇīyam bṛṃhaṇīyau bṛṃhaṇīyān
Instrumentalbṛṃhaṇīyena bṛṃhaṇīyābhyām bṛṃhaṇīyaiḥ bṛṃhaṇīyebhiḥ
Dativebṛṃhaṇīyāya bṛṃhaṇīyābhyām bṛṃhaṇīyebhyaḥ
Ablativebṛṃhaṇīyāt bṛṃhaṇīyābhyām bṛṃhaṇīyebhyaḥ
Genitivebṛṃhaṇīyasya bṛṃhaṇīyayoḥ bṛṃhaṇīyānām
Locativebṛṃhaṇīye bṛṃhaṇīyayoḥ bṛṃhaṇīyeṣu

Compound bṛṃhaṇīya -

Adverb -bṛṃhaṇīyam -bṛṃhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria