Declension table of ?bṛṃhaṇā

Deva

FeminineSingularDualPlural
Nominativebṛṃhaṇā bṛṃhaṇe bṛṃhaṇāḥ
Vocativebṛṃhaṇe bṛṃhaṇe bṛṃhaṇāḥ
Accusativebṛṃhaṇām bṛṃhaṇe bṛṃhaṇāḥ
Instrumentalbṛṃhaṇayā bṛṃhaṇābhyām bṛṃhaṇābhiḥ
Dativebṛṃhaṇāyai bṛṃhaṇābhyām bṛṃhaṇābhyaḥ
Ablativebṛṃhaṇāyāḥ bṛṃhaṇābhyām bṛṃhaṇābhyaḥ
Genitivebṛṃhaṇāyāḥ bṛṃhaṇayoḥ bṛṃhaṇānām
Locativebṛṃhaṇāyām bṛṃhaṇayoḥ bṛṃhaṇāsu

Adverb -bṛṃhaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria