Declension table of ?añjyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | añjyamānaḥ | añjyamānau | añjyamānāḥ |
Vocative | añjyamāna | añjyamānau | añjyamānāḥ |
Accusative | añjyamānam | añjyamānau | añjyamānān |
Instrumental | añjyamānena | añjyamānābhyām | añjyamānaiḥ añjyamānebhiḥ |
Dative | añjyamānāya | añjyamānābhyām | añjyamānebhyaḥ |
Ablative | añjyamānāt | añjyamānābhyām | añjyamānebhyaḥ |
Genitive | añjyamānasya | añjyamānayoḥ | añjyamānānām |
Locative | añjyamāne | añjyamānayoḥ | añjyamāneṣu |