Declension table of ?añjihiṣā

Deva

FeminineSingularDualPlural
Nominativeañjihiṣā añjihiṣe añjihiṣāḥ
Vocativeañjihiṣe añjihiṣe añjihiṣāḥ
Accusativeañjihiṣām añjihiṣe añjihiṣāḥ
Instrumentalañjihiṣayā añjihiṣābhyām añjihiṣābhiḥ
Dativeañjihiṣāyai añjihiṣābhyām añjihiṣābhyaḥ
Ablativeañjihiṣāyāḥ añjihiṣābhyām añjihiṣābhyaḥ
Genitiveañjihiṣāyāḥ añjihiṣayoḥ añjihiṣāṇām
Locativeañjihiṣāyām añjihiṣayoḥ añjihiṣāsu

Adverb -añjihiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria