Declension table of añcitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | añcitavatī | añcitavatyau | añcitavatyaḥ |
Vocative | añcitavati | añcitavatyau | añcitavatyaḥ |
Accusative | añcitavatīm | añcitavatyau | añcitavatīḥ |
Instrumental | añcitavatyā | añcitavatībhyām | añcitavatībhiḥ |
Dative | añcitavatyai | añcitavatībhyām | añcitavatībhyaḥ |
Ablative | añcitavatyāḥ | añcitavatībhyām | añcitavatībhyaḥ |
Genitive | añcitavatyāḥ | añcitavatyoḥ | añcitavatīnām |
Locative | añcitavatyām | añcitavatyoḥ | añcitavatīṣu |