Declension table of añcitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | añcitavat | añcitavantī añcitavatī | añcitavanti |
Vocative | añcitavat | añcitavantī añcitavatī | añcitavanti |
Accusative | añcitavat | añcitavantī añcitavatī | añcitavanti |
Instrumental | añcitavatā | añcitavadbhyām | añcitavadbhiḥ |
Dative | añcitavate | añcitavadbhyām | añcitavadbhyaḥ |
Ablative | añcitavataḥ | añcitavadbhyām | añcitavadbhyaḥ |
Genitive | añcitavataḥ | añcitavatoḥ | añcitavatām |
Locative | añcitavati | añcitavatoḥ | añcitavatsu |