Declension table of añcitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | añcitavān | añcitavantau | añcitavantaḥ |
Vocative | añcitavan | añcitavantau | añcitavantaḥ |
Accusative | añcitavantam | añcitavantau | añcitavataḥ |
Instrumental | añcitavatā | añcitavadbhyām | añcitavadbhiḥ |
Dative | añcitavate | añcitavadbhyām | añcitavadbhyaḥ |
Ablative | añcitavataḥ | añcitavadbhyām | añcitavadbhyaḥ |
Genitive | añcitavataḥ | añcitavatoḥ | añcitavatām |
Locative | añcitavati | añcitavatoḥ | añcitavatsu |