सुबन्तावली अञ्चितवत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अञ्चितवान् | अञ्चितवन्तौ | अञ्चितवन्तः |
सम्बोधनम् | अञ्चितवन् | अञ्चितवन्तौ | अञ्चितवन्तः |
द्वितीया | अञ्चितवन्तम् | अञ्चितवन्तौ | अञ्चितवतः |
तृतीया | अञ्चितवता | अञ्चितवद्भ्याम् | अञ्चितवद्भिः |
चतुर्थी | अञ्चितवते | अञ्चितवद्भ्याम् | अञ्चितवद्भ्यः |
पञ्चमी | अञ्चितवतः | अञ्चितवद्भ्याम् | अञ्चितवद्भ्यः |
षष्ठी | अञ्चितवतः | अञ्चितवतोः | अञ्चितवताम् |
सप्तमी | अञ्चितवति | अञ्चितवतोः | अञ्चितवत्सु |