Declension table of añcita

Deva

MasculineSingularDualPlural
Nominativeañcitaḥ añcitau añcitāḥ
Vocativeañcita añcitau añcitāḥ
Accusativeañcitam añcitau añcitān
Instrumentalañcitena añcitābhyām añcitaiḥ añcitebhiḥ
Dativeañcitāya añcitābhyām añcitebhyaḥ
Ablativeañcitāt añcitābhyām añcitebhyaḥ
Genitiveañcitasya añcitayoḥ añcitānām
Locativeañcite añcitayoḥ añciteṣu

Compound añcita -

Adverb -añcitam -añcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria