सुबन्तावली अञ्चयितव्यRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अञ्चयितव्यम् | अञ्चयितव्ये | अञ्चयितव्यानि |
सम्बोधनम् | अञ्चयितव्य | अञ्चयितव्ये | अञ्चयितव्यानि |
द्वितीया | अञ्चयितव्यम् | अञ्चयितव्ये | अञ्चयितव्यानि |
तृतीया | अञ्चयितव्येन | अञ्चयितव्याभ्याम् | अञ्चयितव्यैः |
चतुर्थी | अञ्चयितव्याय | अञ्चयितव्याभ्याम् | अञ्चयितव्येभ्यः |
पञ्चमी | अञ्चयितव्यात् | अञ्चयितव्याभ्याम् | अञ्चयितव्येभ्यः |
षष्ठी | अञ्चयितव्यस्य | अञ्चयितव्ययोः | अञ्चयितव्यानाम् |
सप्तमी | अञ्चयितव्ये | अञ्चयितव्ययोः | अञ्चयितव्येषु |