Declension table of añcayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | añcayiṣyat | añcayiṣyantī añcayiṣyatī | añcayiṣyanti |
Vocative | añcayiṣyat | añcayiṣyantī añcayiṣyatī | añcayiṣyanti |
Accusative | añcayiṣyat | añcayiṣyantī añcayiṣyatī | añcayiṣyanti |
Instrumental | añcayiṣyatā | añcayiṣyadbhyām | añcayiṣyadbhiḥ |
Dative | añcayiṣyate | añcayiṣyadbhyām | añcayiṣyadbhyaḥ |
Ablative | añcayiṣyataḥ | añcayiṣyadbhyām | añcayiṣyadbhyaḥ |
Genitive | añcayiṣyataḥ | añcayiṣyatoḥ | añcayiṣyatām |
Locative | añcayiṣyati | añcayiṣyatoḥ | añcayiṣyatsu |