सुबन्तावली अञ्चयिष्यत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अञ्चयिष्यत् | अञ्चयिष्यन्ती अञ्चयिष्यती | अञ्चयिष्यन्ति |
सम्बोधनम् | अञ्चयिष्यत् | अञ्चयिष्यन्ती अञ्चयिष्यती | अञ्चयिष्यन्ति |
द्वितीया | अञ्चयिष्यत् | अञ्चयिष्यन्ती अञ्चयिष्यती | अञ्चयिष्यन्ति |
तृतीया | अञ्चयिष्यता | अञ्चयिष्यद्भ्याम् | अञ्चयिष्यद्भिः |
चतुर्थी | अञ्चयिष्यते | अञ्चयिष्यद्भ्याम् | अञ्चयिष्यद्भ्यः |
पञ्चमी | अञ्चयिष्यतः | अञ्चयिष्यद्भ्याम् | अञ्चयिष्यद्भ्यः |
षष्ठी | अञ्चयिष्यतः | अञ्चयिष्यतोः | अञ्चयिष्यताम् |
सप्तमी | अञ्चयिष्यति | अञ्चयिष्यतोः | अञ्चयिष्यत्सु |