Declension table of añcayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | añcayiṣyan | añcayiṣyantau | añcayiṣyantaḥ |
Vocative | añcayiṣyan | añcayiṣyantau | añcayiṣyantaḥ |
Accusative | añcayiṣyantam | añcayiṣyantau | añcayiṣyataḥ |
Instrumental | añcayiṣyatā | añcayiṣyadbhyām | añcayiṣyadbhiḥ |
Dative | añcayiṣyate | añcayiṣyadbhyām | añcayiṣyadbhyaḥ |
Ablative | añcayiṣyataḥ | añcayiṣyadbhyām | añcayiṣyadbhyaḥ |
Genitive | añcayiṣyataḥ | añcayiṣyatoḥ | añcayiṣyatām |
Locative | añcayiṣyati | añcayiṣyatoḥ | añcayiṣyatsu |