Declension table of añcayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | añcayiṣyantī | añcayiṣyantyau | añcayiṣyantyaḥ |
Vocative | añcayiṣyanti | añcayiṣyantyau | añcayiṣyantyaḥ |
Accusative | añcayiṣyantīm | añcayiṣyantyau | añcayiṣyantīḥ |
Instrumental | añcayiṣyantyā | añcayiṣyantībhyām | añcayiṣyantībhiḥ |
Dative | añcayiṣyantyai | añcayiṣyantībhyām | añcayiṣyantībhyaḥ |
Ablative | añcayiṣyantyāḥ | añcayiṣyantībhyām | añcayiṣyantībhyaḥ |
Genitive | añcayiṣyantyāḥ | añcayiṣyantyoḥ | añcayiṣyantīnām |
Locative | añcayiṣyantyām | añcayiṣyantyoḥ | añcayiṣyantīṣu |