सुबन्तावली अञ्चयिष्यन्तीRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अञ्चयिष्यन्ती | अञ्चयिष्यन्त्यौ | अञ्चयिष्यन्त्यः |
सम्बोधनम् | अञ्चयिष्यन्ति | अञ्चयिष्यन्त्यौ | अञ्चयिष्यन्त्यः |
द्वितीया | अञ्चयिष्यन्तीम् | अञ्चयिष्यन्त्यौ | अञ्चयिष्यन्तीः |
तृतीया | अञ्चयिष्यन्त्या | अञ्चयिष्यन्तीभ्याम् | अञ्चयिष्यन्तीभिः |
चतुर्थी | अञ्चयिष्यन्त्यै | अञ्चयिष्यन्तीभ्याम् | अञ्चयिष्यन्तीभ्यः |
पञ्चमी | अञ्चयिष्यन्त्याः | अञ्चयिष्यन्तीभ्याम् | अञ्चयिष्यन्तीभ्यः |
षष्ठी | अञ्चयिष्यन्त्याः | अञ्चयिष्यन्त्योः | अञ्चयिष्यन्तीनाम् |
सप्तमी | अञ्चयिष्यन्त्याम् | अञ्चयिष्यन्त्योः | अञ्चयिष्यन्तीषु |