Declension table of añcayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | añcayiṣyamāṇā | añcayiṣyamāṇe | añcayiṣyamāṇāḥ |
Vocative | añcayiṣyamāṇe | añcayiṣyamāṇe | añcayiṣyamāṇāḥ |
Accusative | añcayiṣyamāṇām | añcayiṣyamāṇe | añcayiṣyamāṇāḥ |
Instrumental | añcayiṣyamāṇayā | añcayiṣyamāṇābhyām | añcayiṣyamāṇābhiḥ |
Dative | añcayiṣyamāṇāyai | añcayiṣyamāṇābhyām | añcayiṣyamāṇābhyaḥ |
Ablative | añcayiṣyamāṇāyāḥ | añcayiṣyamāṇābhyām | añcayiṣyamāṇābhyaḥ |
Genitive | añcayiṣyamāṇāyāḥ | añcayiṣyamāṇayoḥ | añcayiṣyamāṇānām |
Locative | añcayiṣyamāṇāyām | añcayiṣyamāṇayoḥ | añcayiṣyamāṇāsu |