सुबन्तावली अञ्चयिष्यमाणाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अञ्चयिष्यमाणा | अञ्चयिष्यमाणे | अञ्चयिष्यमाणाः |
सम्बोधनम् | अञ्चयिष्यमाणे | अञ्चयिष्यमाणे | अञ्चयिष्यमाणाः |
द्वितीया | अञ्चयिष्यमाणाम् | अञ्चयिष्यमाणे | अञ्चयिष्यमाणाः |
तृतीया | अञ्चयिष्यमाणया | अञ्चयिष्यमाणाभ्याम् | अञ्चयिष्यमाणाभिः |
चतुर्थी | अञ्चयिष्यमाणायै | अञ्चयिष्यमाणाभ्याम् | अञ्चयिष्यमाणाभ्यः |
पञ्चमी | अञ्चयिष्यमाणायाः | अञ्चयिष्यमाणाभ्याम् | अञ्चयिष्यमाणाभ्यः |
षष्ठी | अञ्चयिष्यमाणायाः | अञ्चयिष्यमाणयोः | अञ्चयिष्यमाणानाम् |
सप्तमी | अञ्चयिष्यमाणायाम् | अञ्चयिष्यमाणयोः | अञ्चयिष्यमाणासु |