Declension table of añcayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | añcayiṣyamāṇaḥ | añcayiṣyamāṇau | añcayiṣyamāṇāḥ |
Vocative | añcayiṣyamāṇa | añcayiṣyamāṇau | añcayiṣyamāṇāḥ |
Accusative | añcayiṣyamāṇam | añcayiṣyamāṇau | añcayiṣyamāṇān |
Instrumental | añcayiṣyamāṇena | añcayiṣyamāṇābhyām | añcayiṣyamāṇaiḥ |
Dative | añcayiṣyamāṇāya | añcayiṣyamāṇābhyām | añcayiṣyamāṇebhyaḥ |
Ablative | añcayiṣyamāṇāt | añcayiṣyamāṇābhyām | añcayiṣyamāṇebhyaḥ |
Genitive | añcayiṣyamāṇasya | añcayiṣyamāṇayoḥ | añcayiṣyamāṇānām |
Locative | añcayiṣyamāṇe | añcayiṣyamāṇayoḥ | añcayiṣyamāṇeṣu |