सुबन्तावली ?अञ्चयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअञ्चयत् अञ्चयन्ती अञ्चयती अञ्चयन्ति
सम्बोधनम्अञ्चयत् अञ्चयन्ती अञ्चयती अञ्चयन्ति
द्वितीयाअञ्चयत् अञ्चयन्ती अञ्चयती अञ्चयन्ति
तृतीयाअञ्चयता अञ्चयद्भ्याम् अञ्चयद्भिः
चतुर्थीअञ्चयते अञ्चयद्भ्याम् अञ्चयद्भ्यः
पञ्चमीअञ्चयतः अञ्चयद्भ्याम् अञ्चयद्भ्यः
षष्ठीअञ्चयतः अञ्चयतोः अञ्चयताम्
सप्तमीअञ्चयति अञ्चयतोः अञ्चयत्सु

अव्यय ॰अञ्चयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria