सुबन्तावली ?अञ्चयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअञ्चयन्ती अञ्चयन्त्यौ अञ्चयन्त्यः
सम्बोधनम्अञ्चयन्ति अञ्चयन्त्यौ अञ्चयन्त्यः
द्वितीयाअञ्चयन्तीम् अञ्चयन्त्यौ अञ्चयन्तीः
तृतीयाअञ्चयन्त्या अञ्चयन्तीभ्याम् अञ्चयन्तीभिः
चतुर्थीअञ्चयन्त्यै अञ्चयन्तीभ्याम् अञ्चयन्तीभ्यः
पञ्चमीअञ्चयन्त्याः अञ्चयन्तीभ्याम् अञ्चयन्तीभ्यः
षष्ठीअञ्चयन्त्याः अञ्चयन्त्योः अञ्चयन्तीनाम्
सप्तमीअञ्चयन्त्याम् अञ्चयन्त्योः अञ्चयन्तीषु

समास अञ्चयन्ति अञ्चयन्ती

अव्यय ॰अञ्चयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria